________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७३५ (A)
܀܀܀
www.kobatirth.org
स्थविरत्वात्, अन्यश्च गणधारणे समर्थस्तादृशो न विद्यते, ततस्तद्दिवसमागतान् तान् राजकुमारादीन् तेष्वेव आचार्यत्वादिषु स्थानेषु स्थापयन्ति । । १५३५ ॥
"पव्वइते तद्दिवसपुच्छा" [गा. १५३१] इति यदुक्तं तत्र तामेव पृच्छां भावयति— कह दिज्जइ तस्स गणो, तद्दिवसं चेव पव्वइयस्स ।
भाइ तम्मी ठविए, होंती सुबहू गुणा उ इमे ॥ १५३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कथं तस्य राजकुमारस्य प्रव्रजितस्य तद्दिवसमेव यस्मिन् दिने प्रव्रज्या प्रतिपन्ना तस्मिन्नेव दिने गणो दीयते ? । अत्र सूरिराह - भण्यते अत्रोत्तरं दीयते सुष्ठु - अतिशयेन बहवो गुणा: इमे वक्ष्यमाणा भवन्ति ।। १५३६ ॥
तस्मिन् स्थापिते
तानेवाह
साहू विसीयमाणो, अज्जा गेलण्ण भिक्ख उवगरणे । ववहारइत्थियाए, वाए य अकिंचणकरे य ॥ १५३७ ॥
For Private and Personal Use Only
गाथा १५३२-१५३८ पदप्रदानकारणादीनि
७३५ (A)