________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
܀܀܀
सूत्रम्
तृतीय
उद्देशकः
www.kobatirth.org
܀܀܀܀
जा तत्थ मूढखा रिउकाले तीए एक्मेक्कं तु । उप्पाएऊण सुयं, ठाविय य ताहे पुणो एंति ॥ १५३४ ॥
नीता अपि ते राजकुमारादयः प्रासुक भोजिनः । पौषधशालायां प्रतिदिवसं पौरुष्याःसूत्रपौरुष्या अर्थपौरुष्याश्च करणम्, ध्रुवमवश्यं लोचं च ते कुर्वन्ति, ब्रह्मचर्यं च परिपालयन्ति ।
नवरम्- लक्षणपाठकान् ते पृच्छन्ति, यथा कस्या महेलाया ऋतुकाले गर्भो लगति इति ? ७३४ (B) एवं पृष्ट्वा यासां महेलानां लक्षणपाठका भणन्ति यथा-एतासामृतुकाले नियमाद् गर्भो लगिष्यतीति।
* ततो या ऋतुकाले अमूढलक्षा ऋतुकालस्य स्वस्य ज्ञात्री तस्यामात्मीयायामैकैकं वारं गत्वा बीजं निक्षिपन्ति । एवं च आत्मीयमात्मीयं पुत्रमुत्पाद्य यदा यो राज्यादिसमर्थो जायते तदा तं स्वस्थाने स्थापयित्वा पुनरागच्छन्तीति ॥ १५५३३-३४॥ अब्भुज्जयमेगयरं, पडिवज्जिडकाम थेरऽसति अन्ने । तद्दिवसमागते ते ठाणेसु ठवंति तेसेव ॥ १५३५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन् दिवसे ते प्रत्यागतास्तस्मिन्नेव दिवसे स्थविरा: आचार्याः अभ्युद्यतमेकतरं विहारं जिनकल्पिकविहारं परिहारविशुद्धिविहारं यथालन्दकल्पविहारं वा प्रतिपत्तुकामाः
For Private and Personal Use Only
गाथा १५३२-१५३८ पदप्रदानकारणादीनि
७३४ (B)