________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७३४ (A)
यथा- सम्यक्त्वे नियमतोऽप्रमत्तेन भवितव्यम्। अत्र शिष्यस्य पृच्छा- भूयः प्रव्रजिते सति राजकुमारादौ किमिति तद्दिवसं यस्मिन् दिवसे प्रव्रज्यां प्रतिपन्नाः तस्मिन्नेव दिने आचार्यादिपदस्थापनम्? अत्रोत्तरं वक्तव्यमिति गाथार्थः ॥१५३१॥
इह उपधिना तेषां नयनमुक्तम्। सम्प्रति प्रकारान्तरेणापहरणमाहपियरो व तावसादी, पव्वइउमणा उ ते फुराविंति। ठविता रायादीसुं, ठाणेसुं ते जहाकमसो ॥ १५३२ ॥
पितरो वा तेषां तापसादयः तापसादिरूपतया प्रव्रजितुमनसः तान् राजपुत्रादीन् फुराविंतित्ति देशीपदमेतत्, अपहारयन्ति। इत्थं च नीताः सन्तस्ते स्वपितृभिर्यथाक्रमं राजादिषु स्थानेषु स्थापिताः ॥१५३२ ॥
नीया वि फासुभोजी, पोसहसालाए पोरुसीकरणं। धुवलोयं च करेंती, लक्खणपाढे य पुच्छंती ॥ १५३३ ॥
गाथा १५३२-१५३८
पदप्रदानकारणादीनि
७३४ (A)
For Private and Personal Use Only