________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः
७२४ (A)
अभिन्नाचार: असक्लिष्टाचारः। तत्र स्थापितादिपरिहारी अक्षताचारः। अभ्याहृतादिपरिहारी अशबलाचारः। जात्योपजीवनादि परिहरन् अभिन्नाचारः। सकलदोषपरिहारी असङ्क्लिष्टाचार: ॥१५०३॥ सम्प्रति लाघवाय 'द्वितीयसूत्रगतानि क्षताचारादीनि पदानि व्याख्यानयति
ओसन्नखुयायारो, सबलायारो य होइ पासत्थो। भिन्नायारकुसीलो, संसत्तो संकिलिट्ठो उ ॥ १५०४ ॥
अवसन्नः आवश्यकादिष्वनुद्यमः क्षताचारः। तथा पार्श्वस्थः अभ्याहृतादिभोजी ४ शबलाचारः। कुशीलः जात्याजीवनादिपरो भिन्नाचारः। संसक्तः संसर्गवशात् स्थापितादिभोजी, सक्लिष्टः सङ्क्लिष्टाचारः ॥१५०४॥ .
सम्प्रत्याचारप्रकल्पधर इति पदं व्याख्यानयतितिविहो य पकप्पधरो, सुत्ते अत्थे य तदुभए चेव।
सुत्तधरवजियाणं, तिग-दुगपरिवड्डणा गच्छे ॥ १५०५॥ १. सूत्रषट्कापेक्षया (३-८) द्वितीयमिति ज्ञेयम्॥
गाथा १५०४-१५०९ कालपरिवर्तने दृष्टान्ताः
७२४ (A)
For Private and Personal Use Only