________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१७ (A)
त्वभ्याख्यातुर्मूलं न दीयते किन्तु अलीकनिमित्तं मृषावादप्रत्ययं चतुर्गुरुकं प्रायश्चित्तमिति
॥ १२२५ ॥ सम्प्रति यथाभूतार्थो ज्ञायते तथा प्रतिपिपादयिषुरिगाथामाह___ चरियापुच्छणपेसण, कावालि१ तवो यर संघो जं भणति।
चउभंगो हि निरिक्खी३, देवया य तहियं विही एसो ॥१२२६॥ दारगाहा।
तंत्र भूतार्थे ज्ञातव्ये एष विधि:-चरिका परिव्राजिका, तस्याः प्रच्छनाय वृषभाणां प्रेषणं, सा चेत् सत्यवादिनी न मन्यते ततस्तौ द्वावपि पृथगुपाश्रये प्रेष्य तत्र वृषभास्तत्स्वरूपगवेषणाय कापालिके वेषेण प्रेष्यन्ते। कापालिकग्रहणमुपलक्षणं, तेन सरजस्कादिरूपेणापीत्यपि द्रष्टव्यम्। एवमपि भूतार्थानिर्णये तवोत्ति तपस्वी कायोत्सर्गेण देवतामाकम्प्य पृच्छति, एतस्यापि प्रकारस्याभावे सङ्घो मेलयित्वा प्रच्छनीयः, तेन च निरीक्षणा निरीक्षकानधिकृत्य चतुर्भङ्गी, केचित् तथाभूतं तथाभावेन पश्यन्तीत्यादिरूपा वक्ष्यमाणा प्ररूप्यते, गाथायां पुंस्त्वं प्राकृतत्वात्, सा च चतुर्भङ्गी भद्र-प्रान्तदेवता आश्रित्य सम्भवति। एष द्वारगाथासंक्षेपार्थः ॥१२२६ ॥ साम्प्रतमेनामेव गाथां विवरीषराह१. तत्र सूत्रार्थे वा. मो. पु. ॥ २. करूपेण - वा. मो. पु. मु. ।। ३. मीलयित्वा - वा. मो. पु. ॥
गाथा १२२३-१२२७ अभ्याख्याने उपाय
६१७ (A)
For Private and Personal Use Only