________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
व्यवहार
| द्वितीय उद्देशकः ६०३ (B)
उवट्ठावेत्तए॥ २०॥ पारंचियं भिक्खुं गिहिभूयं कप्पइ तस्स गणावच्छेदियस्स उवट्ठावेत्तए ॥ २१॥
अस्य सूत्रद्वयस्याक्षरगमनिका प्राग्वत्। सम्प्रति भाष्यविस्तर:अणवट्ठो पारंचिय, पुव्वं भणिया इमं तु नाणत्तं। गिहिभूयस्स य करणं, अकरणे गुरुगा य आणादी ॥ ११८९ ॥
अनवस्थाप्यः पाराञ्चितः एतौ द्वावपि पूर्वं भणितौ। इदं त्वत्र नानात्वं गृहीभूतस्य || गृहस्र्थरूपसदृशस्य करणम्। यदि पुर्नगृहीभूतमकृत्वा तमुपस्थापयति, तदा गृहीभूतस्याऽकरणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः। तथा आज्ञादयः आज्ञाऽनवस्था-मिथ्यात्वविराधनादोषाः। अन्यच्च प्रमत्तं सन्तं देवता छलयेत्, गृहीभूतस्य तु छलना न भवति तस्माद् गृहीभूतं कृत्वा तमुपस्थापयेत् ॥११८९ ॥ गृहस्थरूपताकरणमेव भावयति
वरनेवत्थं एगे, हाणाविवज्जमवरे जुगलमेत्तं । परिसामझे धम्मं, सुणेज कहणा पुणे दिक्खा ॥ ११९० ॥ १. "स्थमूतसदृ' खं. ॥
सूत्र १९-२२
गाथा ११८६-१९९० अनवस्थाप्यपाराञ्चितयोः गृहीकरण सामाचारी
६०३ (B)
For Private and Personal Use Only