________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६०३ (A)
܀܀܀܀܀
*****
www.kobatirth.org
अट्ठस्स कारणेणं, साहम्मियतेणमादि जइ कुज्जा ।
इय अणवट्ठे जोगो, नवमातो यावि दसमस्स ॥ ११८८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकैः कारणेन प्रागुक्तेनोत्पादितो योऽर्थस्तस्य स्तैन्यम्, आदिशब्दादन्यधार्मिकस्तैन्यादिपरिग्रहः, यदि कुर्यात्ततः सोऽनवस्थाप्यो भवति इत्येतदर्थख्यापनार्थमर्थजातसूत्रानन्तरमनवस्थाप्यसूत्रम् इति एषो अनवस्थाप्ये अनवस्थाप्यसूत्रस्य योगः सम्बन्धः । पाराञ्चितसूत्रस्यापि सम्बन्धमाह - नवमात्प्रायश्चित्ताद् अनवस्थाप्यादनन्तरं किल दशमं पाराञ्चितनामकं प्रायश्चित्तं भवति । ततो नवमाद् नवमप्रायश्चित्तसूत्रानन्तरं दशमस्य दशमप्रायश्चित्तसूत्रस्यारम्भः ॥ ११८८ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
अनवस्थाप्यं भिक्षुमगृहीभूतमगृहस्थीकृतं नो कल्पते यस्य समीपेऽवतिष्ठते तस्य गणावच्छेदिनो गणस्वामिन उपस्थापयितुम् । तथाऽनवस्थाप्यं भिक्षं गृहीभूतं कल्पते तस्य गणावच्छेदिन उपस्थापयितुम् ॥ सम्प्रति पाराञ्चितसूत्रमाह
सूत्रम् - पारांचियं भिक्खुं अगिहिभूयं नो कप्पति तस्स गणावच्छेदियस्स
For Private and Personal Use Only
सूत्र १९-२२
गाथा १९८६-१९९० अनवस्थाप्य
पाराञ्चितयोः
गृहीकरण
सामाचारी
६०३ (A)