________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५४९ (B)
सम्प्रति यैः कारणैः परिहारिण आगमनं भवति तान्यभिधित्सुराहकालगतो से सहाओ, असिवे राया व बोहियभए वा। एएहि कारणेहिं, एगागी होज परिहारी ॥ १०३८ ॥
से तस्य परिहारिणः सहायः एकोऽनेको वा कालगतः, यदि वा साधूनामशिवमुपस्थितम्, अथवा राजा प्रद्विष्टः, बोहियत्ति म्लेच्छाः तद्भयं वा समुपजातम्, ततः साधूनां वृन्दस्फोट उपजायते, एतैः कारणैः स परिहारी एकाकी भवेत्। एकाकिनश्च सतः परिहारतपो न निर्वहति, विशेषतो ग्लायतस्तस्य आगमनमिति ॥ १०३८॥
तम्हा कायव्वं से, कप्पट्ठियमणुपरिहारियं ठवेऊणं। बितियपदे असिवादी, अगहिय-गहियम्मि आदेसो ॥ १०३९ ॥
यस्मादेवं कारणे समागतस्तस्मात् से तस्य परिहारिणः प्रायश्चित्तपरिज्ञाननिमित्तं १. तम्हा कप्पठि से, अणुपरिहारि च ठावित करेजा । - पु. प्रे. ।।
सूत्र ७
गाथा १०३४-१०३९ ग्लानपारिहारिक सामाचारी
५४९ (B)
For Private and Personal Use Only