________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५४७ (B)
सम्प्रति यदुक्तम्- "अणुपरिहारिएणं कीरमाणं वेयावडियं जं साएज" [सू.६] त्ति, तत्र साइजणामाह
जं से अणुपरिहारी, करेइ तं जइ बलम्मि संतंमि। न निसेहइ सा साइजणा, उ तहियं तु सट्ठाणं ॥ १०३३ ॥
यत् से तस्य परिहारिणोऽनुपरिहारी करोति तद्यदि तेन क्रियमाणं सत्यपि बले, अपिशब्दोऽत्रानुक्तोऽपि सामर्थ्याद् गम्यते। न निषेधयति न निवारयति, सा नाम साइज्जणा स्वादना। तत्र च तस्यां च स्वादनायां क्रियमाणायां प्रायश्चित्तं स्वस्थानम्। किमुक्तं भवति ? प्रथमोद्देशके येषु स्थानेष्वालापनादिषु लघव उक्तास्तेषु स्थानेष्वस्य गुरुका दातव्याः, अनुमननाऽध्यवसायस्यातिप्रमादहेतुत्वादिति ॥१०३३॥
सूत्रम्- परिहारकप्पट्ठियं भिक्खुं गिलायमाणं णो कप्पइ तस्स गणावच्छेइयस्स
गाथा १०३०-१०३३
अनुपारिहारिकसामाचारी
५४७ (B)
१. एषा १०३३ गाथा जेभा. खंभा. प्रत्योः लाडन संस्करणे (गा.१०४७/१) च १०३० गाथानन्तरं वर्तते ॥
For Private and Personal Use Only