________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५४८ (A)
गणओ णिजूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जाव ततो रोगायंकाओ विप्पमुक्को, ततो पच्छा तस्स अहालहुस्सए नामं ववहारे पट्टवियव्वे सिया ॥ ६ ॥
"परिहारकप्पट्ठियं भिक्खू गिलायमाण" मित्यादि, अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्धः ? उच्यते
तवसोसियस्स वाओ, खुभेज पित्तं व दोवि समगं वा। सण्णऽग्गिपारणम्मी, गेलन्नमयं तु संबंधो ॥ १०३४ ॥
सूत्र ७ तपःशोषितस्य घोरपरिहारतपसा शोषमुपगतस्य वातः क्षुभ्येत, यदि वा पित्तम् || अथवा द्वे अपि वातपित्ते समकं क्षुभ्येयाताम्। ततो वातेन पित्तेन वा सन्ने विध्याते अग्नौ ||१०३४-१०३९
ग्लानपारिहारिक पारणे कृते सति ग्लानत्वमुपजायते। ततो ग्लानस्य सतो विधिख्यापनार्थमेतत्सूत्रमुपा- 13 सामाचारी गतमित्येष सूत्रस्य सम्बन्धः ॥१०३४॥ अनेन सम्बन्धेन आयातस्यास्य व्याख्या
५४८ (A) परिहारकल्पस्थितं भिर्धा ग्लायन्तं यस्य सकाशमागतः तस्य गणावच्छेदिनो न
गाथा
܀܀܀܀܀܀܀܀܀܀
For Private and Personal Use Only