________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
तृतीय उद्देशकः ६७४ (B)
एक्को सियालो रत्तिं घरं पविट्ठो, घरमाणुसेहिं चेतितो निच्छुभिउमाढत्तो। सो सुणगाईहिं पारद्धो। नीलीरागरंजणे पडितो। किह वि ततो उत्तिन्नो नीलवण्णो जातो, तं अन्ने [हत्थी] सरभ-तरक्ख-सीयालादी पासिउं भणंति-को तुम एरिसो ? सो भणति- अहं सव्वाहिं मिगजातीहिं खसर्दुमो नाम मिगराया कतो, ततो अहं एत्थमागतो पासामि ताव को मं न नमति ?' ते जाणंति अपुव्वो एयस्स वण्णो, अवस्सं एस देवेहिं अणुग्गहिओ। तओ : भणंति- 'अम्हे तव किंकरा, संदिसह किं करेमो ?' खसद्दुमो भणति-हत्थि वाहणं देह, दिन्नं, विलग्गो वियरति। अन्नया सीयालेहिं उन्नइयं ताहे खसर्दुमेण तं सीयालसभावमसहमाणेणमुन्नइयं । ततो हत्थिणा सो सीयालो त्ति नाउं सोंडाए घेत्तुं मारितो। एवं कोइ अगीयत्थो अगीयत्थपरिवारं लभित्ता पच्चंत देसं गंतुं अहं आयरिओ त्ति पगासेइ सो कहिंचि | विउसेहिं पेयालितो जाव 'न किंचि जाणति' एवं तेण अप्पा ओहामितो। एष भावार्थः । ___ अधुनाक्षरार्थ:- नील्याः सम्बन्धी रागो यस्य स नीलीरागः शृगालः खसद्रुमो नाम मृगराजो जातः। तस्य हस्तिनः शरभाः शृगालाः, उपलक्षणमेतत्, तरक्षादयश्च परिवारः,
गाथा १३६५-१३६८ योग्याऽयोग्य दृष्टान्ता:
६७४ (B)
१. ऋक्षादयश्च पु. प्रे. ॥
For Private and Personal Use Only