________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
६७४ (A)
अन्नया चंदं तहेव पासेत्ता सीहेण उत्तारियपुव्वो सियालो एवं चिंतेति। अहमवि सीहो इव उत्तारेहामि, एवं चिंतित्ता सो सियालो भणति- 'पंतीए ममं पुच्छे लग्गित्ता ओयरह'। ते ओत्तिण्णा। सीयालेण उत्तारेहामिति प्लुतं कयं। ततो असमत्थेत्ति तेहिं पुच्छेलग्गेहिं सह कूवे पडितो, तत्थेव मतो। एवमद्धाणादीसु आवईसु गीयत्थेणं बितियपदे जयणानिसेवणाए इत्यादि उपनयः पूर्ववत्। एष भावार्थः । ___ अधुनाऽक्षरार्थ:-एकदा जम्बूकाः कूपतटे मिलितास्तैः कूपे कूपमध्ये चन्द्रो दृष्टः । तस्मिन् दृष्टे तदुद्धरणाय सिंहपुच्छे विलग्नानां पङ्क्त्या प्रविष्टानां शृगालानां सिंहेनोत्तारणा कृता। तद् दृष्ट्वा अन्यदा एकेन जम्बूकेन सिंहोत्तारितपूर्वेण तथा कर्तुमारब्धम्। ततस्तस्य जम्बूकस्य सपतिकस्य कूपे पतनम्। एवमनेनैव दृष्टान्तद्वयोक्तेनैव प्रकारेणागीत-गीतयोर्भवकूपे गच्छेन सह पतनं तत उत्तारणं च गच्छस्य परिभावनीयमिति ॥ १३६४ ॥
गतं पतिद्वारम् ३। इदानीं शृगालराजद्वारमाहनीलीराग खसहुम, हत्थी सरभा सियाल तरच्छा उ।
बहुपरिवार अगीते विब्बुयणोहावण परेहिं ॥ १३६५ ॥ १. ऋच्छगओ - पु. प्रे. ॥
गाथा |१३६५-१३६८ योग्याऽयोग्ये दृष्टान्ताः
६७४ (A)
For Private and Personal Use Only