________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय उद्देशकः
६७३ (B)
परिपालयन् भववियरयमिति, द्वितीया प्राकृतत्वात् सप्तम्यर्थे, नरकादिभवरूपे व्यपरजसि | प्रपतन् अन्यानपि स्वगच्छवासिनः पातयति। गतं व्यपरजोद्वारम् ॥ १३६३॥
अधुना पतिद्वारमाहजंबुक कूवे चंदे, सीहेणुत्तारणा य पंतीए। जंबुकसपंतिपडणं, एमेव अगीय-गीयाणं ॥ १३६४ ॥ दारं ३ ।
एगया जेट्ठामूलमासे सियाला तिसिया अद्धरत्ते कूवतडे ठिया कूवं पलोयंति। तत्थतो . जोहाए उदए चंदबिंबं पासंति चिंतेति य- चंदो कूवे पडितो। तत्थ य सिहो आगतो | चिट्ठति। ततो तेहिं सियालेहिं सीहो विण्णवितो-तुमं मिगाहिवती, एस वि गहाहिवती १३६१-१३६४ कूवे पडितो, एयस्स गुणेणं अम्हे दिवसभूयाए रत्तीए सुहं निरुव्विग्गा वियरामो। ततो ||
भिक्षोः
गणधारणे जुज्जसि तुमं गहाहिवतिमुत्तारिउं, सीहो भणति- 'पंतीए ममं पुंछे लगित्ता ओयरह। अंतिल्लस्स
दृष्टान्ता: चंदो लग्गिहिति ताहे सव्वे प्लुतेनोत्तारेहामि 'त्ति। ततो ते पंतीए सीहपुच्छे लग्गा कूवमज्झे
६७३ (B) उत्तिण्णा। सीहेण प्लुतं काउं सव्वे उत्तारिया उवरि गगणे चंदं पासेंति कूवतले य आलोलिते उदए चंदं अपासमाणा उत्तारियं ति मन्नंति।
गाथा
For Private and Personal Use Only