________________
Shri Mahavir Jain Aradhana Kendra
*
व्यवहारसूत्रम्
तृतीय
उद्देशकः
६७५ (A)
www.kobatirth.org
सोऽन्यदा कस्यापि शृगालस्योन्नदनमाकर्ण्य शृगालोन्नदितकमभूदिति उन्नदितवान् । ततः 'शृगालोऽयम्' इति ज्ञात्वा हस्तिना मारित इति शेषः । एवमगीतार्थबहुपरिवारे अगीते अगीतार्थे विहरति 'बहुश्रुतोऽहमाचार्य:' इति बहुजनविश्रुतं विब्रुवाणे पृष्टव्याकरणासमर्थतया परेभ्यः स्वपक्षवर्तिभ्यः परपक्षवर्त्तिभ्यश्चापभ्राजना भवति ॥ १३६५ ॥
अथवा अयमन्य उपनयः -
सेहादीकज्जेसु व, कुलादिसमितीसु जंपर अयं तु । एहिं विस्सुयं तो, निडोहणमपच्चतो सेहे ॥ १३६६ ॥ दारं ४
Acharya Shri Kailassagarsuri Gyanmandir
वाशब्द उपनयान्तरसूचकः। शैक्षकादिकार्येषु कुलादिसमितिषु कुल-गण-सङ्घसमवायेषु श्रावकाः सिद्धपुत्राश्च ब्रुवते - अयमेव तुः एवकारार्थः, बहुश्रुतः जल्पतु व्यवहारनिर्णयं करोतु। यथा- कस्याऽऽभवति ? ततस्तेनाव्यवहारमुक्तम् । तच्च गीतै गताथैर्विश्रुतस्त्र ततस्तैर्निहोडणमिति निहेठितम्, यथा- अगीतार्थ एष न जानाति व्यवहारमिति शेषः । ततः शैक्षे प्राकृतत्वात् षष्ठ्यर्थे सप्तमी बहुवचने एकवचनम्, शैक्षकाणाम्, उपलक्षणमेतत्, श्रावकाणां सिद्धपुत्राणां च तद्वचस्यप्रत्ययो जातः चिन्तयन्ति च एष एतावन्तं
For Private and Personal Use Only
गाथा
१३६५-१३६८ योग्यायोग्ये
दृष्टान्ता:
६७५ (A)