________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालमस्माभिर्गीतार्थः संभावित इति ॥ १३६६ ॥
गतं शृगालराजद्वारम् ४ सम्प्रति 'वित्तत्थ जुद्ध असति' [गा. १३५९]त्ति द्वारं व्याचिख्यासुराह
.
व्यवहार
सूत्रम् तृतीय उद्देशकः ६७५ (B)
एक्कक्क एगजाती, पंतिदिण समस देवकूवपडिबिंबं। सिंहे पुच्छक एजण, कूवम्मि य डेव उत्तरणं ॥ १३६७ ॥ एमेव जंबुगो वी, कूवे पडिबिंबमप्पणो दिस्सा। डेवणय तत्थ मरणं, समोयारो गीय-अगीयाणं ॥ १३६८ ॥ दारं ५ ।
एगो सीहो, सो हरिणजातीणं लुद्धो दिवसे दिवसे हरिणं मारेऊण खाति, तओ हरिणेहिं विण्णवितो किं मिगराय! तुमं हरिणजातीण एक्कयाण परिनिविट्ठो ? तो पसायं करेहि सव्वमिगजातीणं, वारएणं पइदिवसमेक्केकं मिगं खाहि। सीहेणं चिंतियं-जुत्तमेस भणइ, ततो सव्वे मिगा मेलिता, सिंहेण भणिया तुब्भे कुलजुत्तीए (जुत्तत्ताए) आत्मीयकुलौचित्येनेत्यर्थः१ पतिदिणसम एव देव० ला. ॥
गाथा
४१३६५-१३६८
योग्याऽयोग्ये दृष्टान्ताः
६७५ (B)
For Private and Personal Use Only