________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
तृतीय
X
उद्देशकः ६७६ (A)
सव्वमिगजातीणं वारएणं पइदिवसं मम सटाणट्ठियस्स एगं पेसेज्जाहि। तेहिं अब्भुवगयं, ततो ते मिगा तहेव पेसेंति। अन्नया ससगजातीए वारए ससगा संपसारेंति, मन्त्रयन्तीत्यर्थःको वच्चउ अज्ज सीहसगासे? तत्थ एगो वुड्डससगो भणति- अहं वच्चामि, जो सव्वेसिं मिगाणं संतिं काउं एमित्ति सो चलिओ। अंतराले मारुयकूवसरिसं कूवं दलृ उस्सूरे सीहसगासमागतो, ताहे सिहेण भणियं- 'किं रे? तुम उस्सूरे आगतोसि' ससगो भणतिअहं पए आगच्छंतो संतो अन्नेण सिहेण रुद्धो जहा- कहि य वच्चसि ? ततो मए सब्भावो कहितो। ताहे सो भणति- को सो अन्नो ? न होइ सो मिगरायाइत्तस्स अहिगारी, अहं मिगराया। ततो मए भणियं- जइ अहं तस्स मिगरायस्स सगासं न जामि तो सो रुट्टो सव्वे ससगा उच्छादेहिति। तम्हा जामि तस्स सगासं, कहेमि सब्भावं, ततो जो तुम्हं बलितो | होहिति तस्स अम्हे आणं काहामो। ताहे अहं तेण भणितो- वच्च, कहेहि, आगच्छ मम सगासं जति ते सत्ती अत्थि, ततो सीहो भणति- 'दंसेहि ममं तं सिंह', ततो ससओ सीहेण सममागम्म अगडं दुरत्थो चेव दंसेति। भणति य- एत्थ सो पविट्ठो चिट्ठति। जइ न पत्तियसि तो तुमं उग्गज जेण सो वि उग्गज्जेइ। ततो तेण उग्गज्जियं, उग्गज्जपडिसद्दो | उट्ठितो। ततो मुहत्तं अच्छइ जाव न पुणो कोवि उग्गज्जइ। ताहे सीहो चिंतेइ- नूणं मम भएण वित्तत्थो तो न गज्जइ निप्फिडइ वा। तं एत्थेव कूपे पविसित्ता मारेमि त्ति पडितो
गाथा |१३६९-१३७०
गणधारण योग्याऽयोग्यत्वे दृष्टान्तादिः
६७६ (A)
For Private and Personal Use Only