________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् तृतीय उद्देशकः ६७६ (B)
अपेक्खमाणो चिंतेति- नूणं निलुक्को। ताहे सीहो गज्जइ रोक्किरइ य। ततो चिंतेइ- न . जुज्झिउकामो मए समं। एवं जुद्धासतीए सीहो प्लुतं काउं उत्तिण्णो। एवं गीयत्थस्सवि जइवि छलणा भवति तहावि सो जाणगत्तणेण अप्पाणं विसोहेइ। ___तहा एगो जंबुगो। सो भमंतो कह वि कूवतडे समागतो। कूवे पाणियं पलोइयं, दिटुं अत्तणो पडिबिंबं। ततो उन्नयइ ताहे उच्छलितो पडिसहो। तं सोउं एस मे हक्कारइ त्ति राभसियाए पडितो 'तं पमाणं प्लुतं काउमसमत्थो' त्ति तत्थेव मतो एवमगीयत्थो छलितो न सक्केइ अप्पाणं पच्चुद्धरिउं इति तस्स गणो न दायव्वो, एष भावार्थः। ____ अधुनाक्षरार्थविवरणम्। सर्वा मृगजातयो मिलित्वा प्रतिदिवसमेकैकमेकस्या जातेः ||१३६९-१३७०
गणधारण सिंहस्य स्थानस्थितस्य समर्पयन्ति। अन्यदा शशकस्य वारको जातः । सोऽपान्तराले
योग्याऽयोग्यत्वे देवकूपप्रतिबिम्बं मरुकूपसदृशमतीवोण्डं कूपं दृष्ट्वेत्यर्थः, चिरात् सिंहसकाशमागतः। ततः दृष्टान्तादिः सिंहे सिंहस्य पृच्छा कस्माच्चिरादागतः? तस्यान्यसिंहकथनम्। तत स प्राह- क्व तिष्ठति
६७६ (B) सोऽन्यसिंहस्तस्य कूपकथनं तत एजणत्ति सिंहस्य कूपसमीपागमनं तदनन्तरं पूर्वप्रकारेण कूपे डेपनम् आत्मनः प्रतिक्षेपः। ततः प्लुतेनोत्तरणम्।
गाथा
For Private and Personal Use Only