________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१३ (B)
WWV
गृहीभूतं करिष्याम इत्युक्ते वदन्ति वयमपि तवाऽऽचार्यं गृहीभूतं करिष्यामः । तत्रैवं परस्परं विवादे तान् द्वयानपि मृगान् अगीतार्थान् भणन्ति द्वावप्यगृहीभूतौ वयमुपस्थापयिष्याम इति ॥ १२१८॥
तौ च द्वावाप्याचार्याविदं ब्रूतः न वयमगृहीभूताः शुद्ध्यामः तस्माद् गृहीभूता क्रियामहे इति। एवं यद्यप्यगृहीभूतोपस्थापनं ते नेच्छन्ति तथापि तेषु तथा अनिच्छत्स्वपि गणप्रीतिकारकैर्महद्भिः स्थविरैः सिं ति तेषां द्वयानामपि गणसाधूनामिच्छा पूर्यते, द्वावप्यप्रीतिपरिहारार्थमगृहीभूतावुपस्थाप्येते इत्यर्थः ४॥ १२१९ ॥
सूत्र २४ सूत्रम्- दो साहम्मिया एगतो विहरंति, एगे तत्थ अण्णयरं अकिच्चट्ठाणं |
गाथा पडिसेवित्ता आलोइज्जा-अह णं भंते ! अमुएणं साहुणा सद्धिं इमम्मि इमम्मि य १२१४-१२१९ कारणम्मि मेहुणपडिसेवी, पच्चयहेउं च सयं पडिसेवियं भण्णति, सेय पुच्छियव्वे ||
छोभकसूत्रम् किं पडिसेवी ? अपडिसेवी ? से य वएजा पडिसेवी, परिहारपत्ते सिया, से य ६१३ (B) १. "व्वे सिया किं अजे पडि" इति प्रतिलिपि पाठः ॥
For Private and Personal Use Only