________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देश :
६१४ (A) |
www.kobatirth.org
वएज्जा - णो पडिसेवी, णो परिहारपत्ते सिया, जे से पमाणं वदति से य पमाणा ओघेत्तव्वे सिया, से किमाहु भंते ! सच्चपइण्णा ववहारा ॥ २३ ॥
" दो साहम्मिया एगतो विहरंति" इत्यादि, अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध ? उच्यते
पुव्विं वतेसु ठविए, रायणियत्तं अविसहं कोइ । ओमो भविस्सति इमो, इइ छोभगसुत्तसंबंधो ॥ १२२० ॥
Acharya Shri Kailassagarsuri Gyanmandir
[यम]न्यसम्बन्धः
अनन्तरे अनवस्थाप्यसूत्रे द्वयोर्मध्ये कोऽपि पूर्वं व्रतेषु स्थापितः स्यात्, उपस्थापितः स्यादित्यर्थः, अपरं पश्चात् तत्र योऽसौ पूर्वमुपस्थापितः स पश्चादुपस्थापितस्य रत्नाधिको भवति । स च पश्चादुपस्थापितः कोऽपि पूर्वं व्रतेषु स्थापितस्य रत्नाधिकत्वमविषहमानस्तस्य छिद्राणि प्रेक्षते । प्रेक्षमाणश्च कदाचिच्छिद्रमुपलभ्यायम् अवमो लघुर्मम भवि - ष्यतीति बुद्ध्या छोभकमभ्याख्यानं ददाति । तत एतदर्थप्रतिपादनार्थमनवस्थाप्यपाराञ्चितसूत्रानन्तरमधिकृतमभ्याख्यानसूत्रं प्रवृत्तमित्येष छोभकसूत्रसम्बन्धः ॥ १२२ ॥ अथवा
For Private and Personal Use Only
܀܀
गाथा १२२०-१२२२ अभ्याख्याने
सामाचारी
६१४ (A)