________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१३ (A)
अण्णोण्णेसु गणेसुं , वहंति तेसि गुरवो अगीयाणं। ते बेंति अण्णमण्णं, किह काहिह अम्ह थेरेत्ति ॥ १२१७ ॥
द्वौ गणौ, तयोश्च द्वयोरपि गणयोः साधवोऽगीतार्थाः,तेषां च गुरू उपस्थापनाहँ प्रायश्चित्तस्थानमापन्नौ नवरमेकोऽगृहीभूतोपस्थापनार्हम्, अपरो गृहीभूतोपस्थापनार्ह, तौ च परस्परं गणयोः प्रतिपद्यते। तद्यथा-एकोऽपरस्मिन् गणे, अपरोऽपि तस्मिन्। एवमन्योन्यस्य * गणयोस्तेषामगीतार्थानां गुरू प्रायश्चितं वहतः। ते गणाः परस्परं ब्रुवते-कथमस्माकं स्थविरान् करिष्यथ। किं गृहीभूतान् ? अगृहीभूतान्वा? तत्र यो गृहीभूतोपस्थापनार्ह प्राप्तस्तद्गणं प्रतीतरे ब्रुवते-गृहीभूतं करिष्यामः ॥ १२१७ ॥
गिहिभूते त्ति य उत्ते, अम्हेवि करेमो तुज्झ गिहिभूतं। अगिहि त्ति दोन्नि वि, मए भणंति थेरा इमं दोवि ॥ १२१८ ॥ न विसुज्झेमो अम्हे, अगिहिभूता तहा विऽणिच्छेसु। इच्छा सिं पूरिज्जइ, गणपीतिकारगेहिं तु ॥ १२१९ ॥ दारं ४ ।
सूत्र २४
गाथा १२१४-१२१९ छोभकसूत्रम्
६१३ (A)
१. गणान् - पु.प्रे॥
For Private and Personal Use Only