________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५१७ (B)
अत्र द्रव्यद्विकेन भावद्विकेन चाधिकारः। तत्र द्रव्यद्विकेन सचित्तेनापि च द्विपदेन साधर्मिकद्वयस्य चिन्त्यमानत्वात् । भावे मिश्रेण क्षायोपशमिकेन औदयिकेन चेति द्वाभ्यां भावाभ्यामधिकारः। अनयोरेव द्वयोर्भावयोर्वर्तमानस्यातीचारसम्भवात् ॥९७२ ॥
उक्तो द्विकस्य षट्को निक्षेपः । सम्प्रति साधर्मिकस्य द्वादशकं निक्षेपमाहनाम ठवणा दविए, खेत्ते काले य पवयणे लिंगे। दंसण-नाण-चरित्ते, अभिग्गहे भावणाए य ॥ ९७३ ॥
नामसाधर्मिकः,स्थापनासाधर्मिकः,द्रव्यसाधर्मिकः, क्षेत्रसाधर्मिकः, कालसाधर्मिकः, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः,दर्शनसाधर्मिकः, ज्ञानसाधर्मिकः, चारित्रसाधर्मिकः, अभिग्रहसाधर्मिकः, भावनासाधर्मिकः ॥९७३ ।।
तत्र नाम-स्थापनाद्रव्यसाधर्मिक-प्रतिपादनार्थमाह
गाथा
९६९-९७३ निक्षेपाः साधर्मिकस्य
५१७ (B)
१. अत्र ९७३ गाथात: ९७९ पर्यन्तगाथासु विनियमाणं साधर्मिकस्वरूपं तत्सम्बद्धामनेकविधानां चतुर्भङ्गीनां स्वरूपं च सविस्तरं किञ्चित् प्रकारान्तरेणापि च जिज्ञासुभिः पिण्डनियुक्तिगाथा १३८ तः १५८ पर्यन्तगाथानां श्री मलयगिरिपादैर्विनिर्मिता वृत्तिरवश्यमेवावलोकनीय पत्र ५२त: ५८
For Private and Personal Use Only