________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२५ (A)
चोएइ अगीयत्थे, किं कारण मो निसिज्झइ विहारो?। सुण दिटुंतं चोयग! सिद्धिकरं तिण्हवेएसिं ॥ ९८५ ॥
चोदयति प्रभं करोति अगीतार्थे अगीतार्थस्य किं कारणं किं निमित्तं मो इति पादपूरणे निषिध्यते विहारः? सूरिराह- हे चोदक ! त्रयाणामप्येतेषां गीतार्थगीतार्थनिश्रिताऽगीतार्थानां सिद्धिकरं दृष्टान्तं श्रृणु॥९८५ ॥ तमेवाह -
'तिविहे संगिल्लम्मी, जाणते निस्सिए अजाणते। पाणंधि छित्त कुरणे अडवि जले सावए तेणा ॥ ९८६ ॥
संगिल्लो नाम-गोसमुदायः,तस्मिन् रक्षणीये त्रिविधे। रक्षको दृष्टान्तः । तद्यथा- जानन् निश्रितोऽजानंश्च एषोऽक्षरार्थः। भावार्थस्त्वयम्
गाथा ९८२-९८६ विहारप्रकारा
/ गीतार्थ
गीतार्थनिश्रितादयः
५२५ (A)
१. गाथा ९८६ अनन्तरं लाडनू संस्करणे एतद्गाथाद्वयमुपलभ्यतेएते सव्वे दोसा जो जेण उ निस्सितो य परिहरति । निवाइ दोसेसु पुण, अयाणतो नियमया तेसु ॥१००१॥ एवं उत्तरियम्मि वि, अयाणतो निवडई तु दोसेसुं। मग्गाईस, इमेसु, ण य होती णिजराभागी ॥१००२॥
For Private and Personal Use Only