________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तृतीय उद्देशक:
७८९ (A)
܀܀܀܀܀܀܀
www.kobatirth.org
अधुनाऽस्यैव प्रायश्चित्तमाह
उम्मग्गदेसणाए, संतस्स छायणाए मग्गस्स ।
ववहरिउमचाएंते, मासा चत्तारि भारिया ॥ १७०० ॥
उन्मार्गदेशनया सतो मार्गस्य छादनया च व्यवहरन् गीतार्थैः प्रतिषिध्यते, प्रतिषेधिते च व्यवहरितुमशक्नुवति प्रायश्चित्तं चत्वारो गुरुका मासाः ॥ १७०० ॥
गारवरहिएण तहिं ववहरियव्वं तु संघमज्झम्मि |
7
को पुण गारव ? इमो, परिवारादी मुणेयव्वो ॥ १७०१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तत्रापि गौरवरहितेन सङ्घमध्ये व्यवहर्तव्यम् । किं पुनर्गौरवम् ? इति चेत्, सूरिराह -इदं वक्ष्यमाणं परिवारादिकं परिवारादिविषयं ज्ञातव्यम् ॥ १७०१ ॥
तदेवाऽऽह
परिवार१ इड्ढि २ धम्मकहि३ वादि ४ खमगे५ तहेव नेमित्ती ६ । विज्जा ७ राइणियाए ८ गारवो इति अट्ठहा होइ ॥ १७०२ ॥
For Private and Personal Use Only
गाथा
१६९६ - १७०४ व्यवहारकरणविधिः
७८९ (A)