________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७७७ (A)
܀܀܀܀܀
www.kobatirth.org
यदाऽनेनात्मनः सम्बन्धि ज्ञान-दर्शन- चारित्रं त्यक्तं तदा तस्य परेषु जीवेष्वनुकम्पा नास्ति, यस्य ह्यात्मनो दुर्गतौ प्रपततो नानुकम्पा तस्य कथं परेष्वनुकम्पा भवेद् ? इति
भावः ॥ १६५५ ॥
भवसयसहस्सलद्धं, जिणवयणं भावतो जहंतस्स ।
जस्स न जायं दुक्खं, न तस्स दुक्खं परे दुहिते ॥ १६५६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्य भवशतसहस्त्रैः कथमपि लब्धं जिनवचनं भावतः परमार्थतो जहतस्त्यजतो दुःखं न जातं न तस्य परे दुःखिते दुःखं, यस्य ह्यात्मन्यपि दुःखिते न पीडा तस्य परे दुःखिते कथं स्यात् ? इति भावः ॥ १६५५ ॥
आयारे वट्टंतो, आयारपरूवणे असंकियओ ।
आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइतो ॥ १६५७ ॥
आचारे वर्तमानः खलु आचारप्ररूपणे अशङ्कयोऽशङ्कनीयो भवति, यः पुनराचारपरिभ्रष्टः स शुद्धचरणदेशने यथावस्थितचरणप्ररूपणासु भक्तो विकल्पितः शुद्धचरण
For Private and Personal Use Only
गाथा १६५२-१६५९ संघकार्ये व्यवस्थादिः
७७७ (A)