________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
X
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१० (B)
वादे पराजयेन कुपितः स्यात् १। अथवा चैत्यं- जिनायतनं किमपि तेनावष्टब्धं स्यात्, ततस्तन्मोचने क्रुद्धो भवेत् २। यदि वा तद्र्व्यस्य चैत्यद्रव्यस्य ग्रहणे३। अथवा संयत्या ग्रहणे४ तथा पूर्वोक्तानां कल्पाध्ययनोक्तानां चतुर्णां निर्विषयित्वाज्ञापनादीनां कार्याणामन्यतरत् कार्यं भवेत् ॥ १२०९॥ । ___ संघो न लहति कजं, लद्धं कजं महाणुभागेणं।
तुझं तु विसज्जेमी, सो वि य संघोत्ति पूएइ ॥ १२१० ॥
निर्विषयित्वाऽऽज्ञापनमुत्कलनादिलक्षणं कार्यं सङ्घो न लभते। किन्तु तेनानवस्थाप्येन | पाराञ्चितेन वा महानुभागेन [ कार्यं ] लब्धं, न च स एवं कार्यलाभेऽपि गर्वमुद्वहति, यत
गाथा आह-तुझं तु इत्यादि, राजा प्राह-युष्माकं तु निश्चितं प्रभावेनाहं पूर्वग्राहं विसृजामि, १२०८-१२१३ नान्यथा, सोऽपि ब्रूते- 'राजन् कोऽहं? कियन्मात्रो वा ? गरीयान् सङ्घो भट्टारकः, || अनवस्थाप्ये तत्प्रभावादहं किञ्चिज्ञः, तस्मात्सङ्घमाहूय क्षमयित्वा च यूयमेवं ब्रूथ-मुत्कलितं मया |
सामाचारी युष्माकमिति' सङ्घ पूजयति ॥ १२१० ।।
६१० (B) ततः किमित्याह
For Private and Personal Use Only