________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः
७७९ (A)
भगवान् श्रमणसङ्घ इति। अथ परिभवेन तत उद्घाट्यते। एवं सुपरीक्षितकारी। तथा चाहएकं द्वौ त्रीन् वा वारान् मानुषे प्रेषितेऽपि तमनागच्छन्तं सहसा सङ्घो न निक्षिपति न सङ्गबाह्यं करोति, यत एवं पर्यालोचयति-को जानाति न ज्ञायते इत्यर्थः, केन कारणेन नाऽऽगत इति ॥ १६६२॥
नाऊण परिभवेण, नागच्छंते ततो उ निजुहणा। आउट्टे ववहारो, एवं सुविणिच्छकारी उ ॥ १६६३ ॥
परिभवेन नाऽऽगच्छति इति ज्ञात्वा तस्मिन्ननागच्छति ततः सङ्घान्निप॑हणा निष्काशनं कर्त्तव्यम्। अथ शठतामपाकृत्य स प्रत्यावर्तते, प्रत्यावृत्तश्च सङ्घ प्रसादयति ततस्तस्मिन्नावृत्ते |४|१६६०-१६६६ व्यवहारो दातव्यः । एवं सुविनिश्चितकारी सङ्घः ॥१६६३ ॥
सत्य एव यस्त भीतो नागच्छति तं प्रतीदं वक्तव्यम
कर्तव्यः आसासो वीसासो, सीयघरसमो य होइ मा भाहि।
७७९ (A) अम्मापितिसामाणो, संघो सरणं तु सव्वेसिं ॥ १६६४ ॥
गाथा
व्यवहारः
For Private and Personal Use Only