________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७१२ (A)
तत्राऽऽचारकुशलशब्दस्य व्याख्यानार्थमाहअब्भुटाणे१ आसण२, किंकर३ अब्भासकरण ४मविभत्ती५ । पडिरूवजोगजुंजण६, निजोग७, पूजा जहाकमसो८ ॥ १४६३॥ अफरुस९ अणवल१० अचवल११, मकुक्कुय१२मडंभगा१३ असीभरगा१४। सहित१५समाहीय१६ उवहित१७, गुणनिहि१८ आयारकुसलो ॥ १४६४ ॥ दारगाहाओ !
आचारकुशलो नाम यो गुर्वादीनामागच्छतामभ्युत्थानं करोति १ । आसणत्ति आसनप्रदानं ||१४६३-१४६८ च तेषामेव गुर्वादीनां विधत्ते, समागतानां पीठकाद्युपनयतीति भावः२। तथा प्रातरेवागत्य
आचारकुशलआचार्यान् वदति 'सन्दिशत, किं करोमि'? इति स किङ्कर: ३। तथा अब्भासकरणमिति ये धर्मादच्युतास्तेषामात्मसमीपवर्तित्वकरणमभ्यासकरणम् ४। अविभक्तिः विभागाभावः, ७१२ (A) शिष्य-प्रातीच्छिकानां विशेषाकरणमिति भावः५ । पडिरूवजोगजंजणत्ति प्रतिरूपः खलु विनयः
गाथा
स्वरूपम्
For Private and Personal Use Only