________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः
७१३ (B)
अत्र प्रतिरूपयोगो यथा पीठिकायां प्राक प्रतिरूपविनयाधिकारे ऽभिहितस्तथा प्रतिपत्तव्यः । जुंजण इत्यस्य व्याख्यानं यद् ध्रुवमकालहीनं प्रतिरूपयोगान्करोति व्यापारयतीति भावः ॥ १४६६॥
पूयं जहाणुरूवं, गुरुमादीणं करेइ कमसो उ। दारं ८। ल्हादी जणणमफरुसं, । दा.९। अणवलया होअकुडिलत्तं ॥ १४६७ ॥ |*
__दारं १०। अत्र ल्हादिजननमिति मनःप्रह्लत्तिजनकम् ॥ १४६७॥ अचवल थिरस्स भावो। दा.११ ।, अफंदणया य होइ अकुयत्तं । दा. १२। उल्लव अलालऽसीभर, । दा. १४ । सहितो कालेण णाणादी ॥ १४६८॥ ||१४६३-१४६८
दा.१५।
आचारकुशल
गाथा
स्वरूपम्
१. अत्र भाष्यकृता "नियोग" द्वारं व्याख्यातं नास्ति ॥ २. अत्र भाष्यकृता त्रयोदशं 'अडंभंग' इति द्वारं व्याख्यातं नास्ति। अत्र- 'उल्लावेंतेण णिति उ, सीभरा सहिय णाणदि' इति P प्रतौ पाठः, ला. संस्करणे च पाठभेदः [लाडनू संस्करणे पृ. १४५ टि. १५] दृश्यते॥
७१३ (B)
For Private and Personal Use Only