________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री । व्यवहार
सूत्रम् तृतीय उद्देशकः ७१४ (A)
अत्र अस्पन्दनता भण्डोचितहस्त-पादादिचेष्टाविकलता ॥ १४६८ ॥ सम्मं आहियभावो, समाहितो । दा.१६। उवहितो समीवम्मि। नाणादीणं तु ठितो। दा.१७ । गुणनिहि जो आगरो गुणाणं ॥ १४६९॥
दारं १८। गाथापञ्चकमपि गतार्थम् ॥ १४६९ ॥ उपसंहारमाहआयारकुसलो एसो, संजमकुसलं अतो उ वोच्छामि। पुढवादि संजमम्मी, सत्तर सो जो भवे कुसलो ॥ १४७० ॥
एषः अनन्तरमुक्त: आचारकुशलः १ । अत ऊर्ध्वं संयमकुशलं वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयति। पृथिव्यादिसंयमे
पुढवि१ दगर अगणि३ मारुय४, वणस्सई५ बिद ति७ चउ८ पणिंदिर अज्जीवो १०। पेहु११प्पेह१२ पमज्जण१३, परिठवण१४मणो१५वई१६काए१७ ॥ इत्येवंरूपे सप्तदशे सप्तदशप्रकारे यो भवति कुशलः स संयमकुशलः ॥ १४७० ॥
गाथा १४६९-१४७६ संयमकुशलस्वरूपम्
७१४ (A)
For Private and Personal Use Only