________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७१४ (B)
܀܀܀܀܀܀܀
www.kobatirth.org
प्रकारान्तरेण संयमकुशलमाह
अहवा गहणे निसिरण, एसण सिज्जा निसिज्ज उवही य आहारे वि य सतिमं, पसत्थजोगे य जुंजणया ॥ १४७१ ॥
इंदिय - कसायनिग्गह, पिहियासवजोगझाणमल्लीणो । संजमकुसलगुणनिही, तिविहकरणभावसुविसुद्ध ॥ १४७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथवेति संयमस्यैव प्रकारान्तरतोपदर्शने । ग्रहणे आदाने निसिरणे निक्षेपणे एषणायां गवेषणादिभेदभिन्नायां शय्या - निषद्योपध्याहारविषयायां निषद्यायां च सम्यगुपयुक्तः संयमकुशलः । किमुक्तं भवति ? य उपकरण - भाण्डमाददानो निक्षिपन्वा प्रतिलेख्य प्रमार्ण्य च गृह्णाति निक्षिपति वा । एतेन प्रेक्षासंयमः प्रमार्जनासंमयश्चोक्तः । एतद्ग्रहणादेतज्जातीयाः शेषा अप्युपेक्षादिसंयमाः सङ्गृहीता द्रष्टव्याः । तथा य शय्यामुपधिमाहारं च उद्गमोत्पाद
१. न्तरोप० पु. प्रे. एवमग्रेऽपि ज्ञेयम् ॥ २. ०पध्यादिवि० खं. ॥
For Private and Personal Use Only
गाथा
| १४६९-१४७६ संयमकुशलस्वरूपम्
७१४ (B)