________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय । उद्देशकः ७१३ (A)
तत्करणे वा स्वाभिप्रायः समाहितः १६। उप समीपं ज्ञानादीनां हित:-स्थित उपहितः ज्ञानाद्यधिकं निर्मलं निर्मलतरमात्मनो वाञ्छन् सदैव गुरुषु बहुमानपर इति भावः १७। एवं ज्ञानाद्याचारसमन्वितो गुणनिधिर्भवति तत आह-गुणनिधिः गुणानामाकरः १८। एष आचारकुशलः ॥१४६४ ॥
साम्प्रतमेतदेव गाथाद्वयं विनेयजनानुग्रहाय भाष्यकृव्याख्यानयतिअब्भुट्ठाणं गुरुमादियाण। दा. १। आसणदाणं च होइ तस्सेव।। दारं २। गोसेव य आयरिए, संदिसह किं करोमि ? त्ति ॥ १४६५ ॥ दारं ३। अत्र गोसे इति प्रातरेवेत्यर्थः ॥ १४७२१ ॥ अब्भासकरणधम्मच्चुयाण। दा. ४।, अविभत्ति सीसपाडिच्छे। । दारं ५। पडिरूवजोगो। दा. ६। जह, पीढियाए झुंजण करेति धुवं ॥ १४६६ ॥
दारं ७।
गाथा ४१४६३-१४६८ आचारकुशलस्वरूपम्
७१३ (A)
For Private and Personal Use Only