________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|
व्यवहार
सूत्रम्
तृतीय उद्देशकः ६६८ (B)
समूहो नोआगमतो भावगणः । एष खलु अनन्तरोदितो भावगणो नोआगमतो भावगणः। * अथवा किं बहुनोक्तेन ? यत्र ज्ञानादित्रिकमस्ति स नोआगमतो भावगणः ॥ १३५० ॥
भावगणेणऽहिगारो, सो उ अपव्वाविए न संभवति। इच्छातियगहणं पुण, नियमणहेउं तओ कुणइ ॥ १३५१ ॥
भावगणेन नोआगमतो भावगणेन अधिकारः प्रयोजनम्। स च भावगणो यथोक्तरूप: स्वयमप्रताजिते नास्ति, तस्मात् स्वयं साधवः प्रव्राजनीयाः, ते परिवारतया कर्तव्याः। > अथवा प्रमाद्यत्याचार्ये यः परिवारः स तस्य परिवारः। यथा सक: नियुक्तिकारो द्वारगाथायामिच्छात्रिकग्रहणं नियमन हेतुं करोतीत्युक्तं तत्र किं नियमयति ? सूरिराह
नियमेइ निज्जरनिमित्तमेव न उ पूयमाइअट्ठाए। धारेइ गणं जइ पहु, महातलागेण सामाणो ॥ निर्जरानिमित्तमेव गणं धारयति, न तु पूजादिनिमित्तम्। स च गणं धारयन् | यतिप्रभुर्महातडागेन समानो भवति ॥ १३५१ ॥
गाथा १३५०-१३५५
भावगण स्वरूपम्
६६८ (B)
For Private and Personal Use Only