________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४४४
व्यवहारसूत्रम् तृतीय उद्देशकः ६७९ (A)
अस्य दोषानाहताई बहूइ पडिलेहयंतो, अद्धाणमाईसु य संवहंतो। एमेव वासम्मऽतिरित्तगं से, वातादिखोभो य सुए य हाणी॥ १३७४॥ *
तानि वस्त्रादीनि बहूनि प्रतिदिवसमुभयकालं प्रतिलेखयन, अप्रतिलेखने प्रायश्चित्तापत्तेः, अध्वादिषु अध्वनि-मार्गे, आदिशब्दाद्वसत्यन्तरसङ्क्रमणादौ च संवहन् श्राम्यति, श्रमाच्च ग्लानत्वम्, ग्लानत्वे च संयमविराधना सूत्राऽर्थहानिश्च। एवमेव अनेनैव प्रकारेण वर्षास्वपि दोषा वाच्याः। केवलं से तस्य उभयकालं तानि प्रतिलेखयतः
गाथा अतिरिक्तकम् अतिरेकेण वातादिक्षोभो भवति। तथा च सति सुदीर्घ श्रुते सूत्रस्य |*
१३७१-१३७६ चशब्दादर्थस्य च परिहाणिः ॥१३७४॥
भङ्गादिषु
दृष्टान्तोअत्र परस्यावकाशमाह
पनयादिः चोदेति न पिंडेति य, कजे गिण्हति य जो सलद्धीओ।
६७९ (A) तस्स न दिज्जइ किं गणो?, भावेण उ जो असंछन्नो ॥ १३७५ ॥
For Private and Personal Use Only