________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
६७९ (B)
www.kobatirth.org
नोदयति परोः यथा - यः सलब्धिको भावेन च योऽसञ्छन्न परिच्छदरहितो न पूर्वमेव वस्त्रादीनि पिण्डयति, किन्तु कार्ये समुत्पन्ने गृह्णाति, तस्य किं कस्मात्कारणाद् गणो न दीयते ? प्रागुक्तदोषासम्भवात् ॥ १३७५ ॥
अत्र सूरिराह
चोयग! अप्पभु असती, पूया पडिसेह निज्जर तलाए ।
संतं से अणुजाणति, पव्ववए - तिणि इच्छा से ॥ १३७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
हे चोदक! स भावतोऽपरिच्छन्नः अप्रभुः अगीतार्थ: तस्मात्तस्मै गणो न दीयते । एतौ तृतीयभङ्गवर्त्तिनि आक्षेप - परिहारौ असतित्ति यस्य गणो नास्ति तस्य तृतीयभङ्गपरिवर्त्तिन आक्षेप - परिहारौ, अभिधातव्याविति वाक्यशेषः । तथा पूयत्ति पूजार्थे गणो ध्रियते इति कस्यापि वचनं तस्य प्रतिषेधो वक्तव्यः, किन्तु निर्जरार्थे गणो धारणीय इति वाच्यम्, निर्जरार्थं व्यवसिताः केचित् पूजामपीच्छन्ति । तत्र निर्जरार्थं गणं धारयतः पूजामपि प्रतीच्छत
१ तलाए । अणुजाणति पव्वइए जहन्नओ तिण्णि इच्छा से खं ॥
For Private and Personal Use Only
गाथा
| १३७१-१३७६
भङ्गादिषु दृष्टान्तो
पनयादिः
६७९ (B)