________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ६७८ (B)
तेसिं तु दामगाई, करेमि मोरंगचूलियाओ य। एवं तु तइयभंगे, वत्थादी पिंडणमगीते ॥ १३७३ ॥ दारं ७।
एगो गोवो। सो गावीओ रक्खंतो चिंतेति- अहं गोरक्खणमोल्लेण पड्डियातो गहिस्सामि। * ततो से पवड्डमाणो गोवग्गो भविस्सति। तम्मि य पवड्डमाणे गोवग्गे वच्छिगाओ बहुयाओ | होहिंति, ततो करेमि तासिं जोग्गाइ[दामगाइं] मोरंगचूलियाओ य। एवं चिंतित्ता सो तहा पकरेति। एवमगीयत्थो वि भावेणापलिच्छन्नो तइयभंगिल्लो बहगो मे परिवारो भविस्सइ' त्ति वत्थादीणि बहूणि पिंडेति____ अक्षरयोजना त्वेवम्-गोरक्षन् गोपालोऽचिन्तयत् भृत्या मूल्येन पद्रिका: अभिनवप्रसूता गा ग्रहीष्यामि। ततो मे प्रवर्धमानो गोवर्गो भविष्यति। तत्र तस्मिन् प्रवर्धमाने गोवर्गे वत्सिका भविष्यन्ति। ततस्तासां योग्यानि दामकानि करोमि मयूराङ्गचूलिकाश्च मयूराङ्गमय्यश्चूलिका | आभरणविशेषरूपाः । एवं चिन्तयित्वा स तथा प्रकृतवान्। अत्रोपनयमाह- एवं तु एवमेव । तुरेवकारार्थः, तृतीयभने वर्तमानस्य अगीते अगीतार्थस्य वस्त्रादिपिण्डनमवगन्तव्यम्। अस्य : यद्यपि परिवारो नास्ति तथा वस्त्रादिषु लब्धिरस्तीति द्रव्यतः परिच्छन्नत्वमङ्गीकृत्य तृतीयभङ्गे इत्युक्तम् ॥ १३७२-७३ ।।
गाथा
१३७१-१३७६
भङ्गादिषु
दृष्टान्तो
पनयादिः
६७८ (B)
For Private and Personal Use Only