________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
६८२ (A)
www.kobatirth.org
पूयत्थं नाम गणो, धारिज्जते एवं ववसितो सुणतो।
आहारोवहि-पूयाकारण न गणो धरेयव्वो ॥ १३८२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पूजां प्राप्नुयामित्येवमर्थं नाम गणो ध्रियते इत्येवं कश्चिद् व्यवसितः अभ्युपगतवान् । एतावता पूंजा इत्यंशो व्याख्यातः । अत्राऽऽचार्यः प्राह - शृणुत यदर्थं गणो ध्रियते । तत्र परोक्तप्रतिषेधमाह - आहारोपधिपूजाकारणेन उत्कृष्टः आहारः, शोभन उपधिर्महती पूजा स्यादिति कारणतः अत्र विभक्तिलोपः प्राकृतत्वात्, न गणो धारयितव्यः, एतावता 'प्रतिषेधः ' इति विवृतम् ॥ १३८२ ॥
किमर्थं तर्हि गणो धारयितव्य ? इत्यत आह
कम्माण निज्जरट्ठा, एवं खु गणो भवे धरेयव्वो । निज्जरहेतुववसिया, पूयं पि य केइ इच्छंति ॥ १३८३ ॥
एवमनेन कारणेन खु निश्चितं भवति गणो धारयितव्यः, यदुत - कर्मणां
१ एव - मु.प्रे. ला. ॥ २ पूया इ० वा. मो. पु. मु. ॥
For Private and Personal Use Only
गाथा
| १३८२-१३८६ गणधारकस्य
पूजनादिः
६८२ (A)