________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रियते ॥ १३०८॥
श्री
एतदेवाह
व्यवहार
सूत्रम्
द्वितीय उद्देशकः
६४७ (B)
सीसे य पहुप्पंते, सव्वेसिं तेसि होंति दायव्वा। अपहुप्पंतेसुं पुण, केवलमेगे दिसाबंधो ॥ १३०९ ॥ शिष्ये शिष्यवर्गे प्रत्येकं प्रत्येकं प्रभवति परिपूर्णतया भवति तेषामाचार्यलक्षणोपेतानां * सर्वेषामपि दिशो भवन्ति दातव्याः। अप्रभवत्सु प्रत्येकं परिपूर्णतया साधुष्वप्राप्यमाणेषु | केवलमेकस्मिन् सलक्षणतरे दिग्बन्धः कर्तव्यः । शेषाणां तु सलक्षणानां दिशोऽनुज्ञाप्याः ॥१३०९ ॥ साम्प्रतं तेष्वाचार्यपदस्थापितेषु उपकरणदानविधिमाहअचित्तं च जहरिहं, दिज्जइ तेसुं च बहुसु गीएसु। एस विही अक्खातो, अग्गीएसुं इमो उ विही ॥ १३१० ॥ तेषु आचार्यपदस्थापितेषु बहुषु गीतेषु गीतार्थेषु अचित्तं वस्तपात्राद्युपकरणं यथार्ह यो
गाथा १३०५-१३१०
आचार्यपद स्थापन विधिः
६४७ (B)
For Private and Personal Use Only