________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय
उद्देशकः
६४८ (A)
यावन्मात्रार्हस्तस्य तावन्मात्रं दीयते, एष विधिराख्यातो गीतार्थेषु सूत्रार्थनिष्पन्नेषु | आचार्यलक्षणोपेतेषु। अगीतेषु अनधिगतसूत्रार्थेषु आचार्यलक्षणोपेतेष्वयं वक्ष्यमाणो विधिर्द्रष्टव्यः ॥ १३१०॥ तमेवाहअरिहं च अनिम्मायं, नाउं थेरा भणंति जो ठवितो। एयं गीयं काउं, दिजाहि दिसं अणुदिसं वा ॥१३११ ॥
अझै नाम-लक्षणोपेततयाचार्यपदयोग्यः परमद्यापि सूत्रे अर्थे च न निर्मातः, तमर्हमनिर्मातं ज्ञात्वा यो गणधरस्तत्कालं स्थापितस्तं स्थविरा: वृद्धाचार्या भणन्ति, ||
| १३११-१३१५ यथा-एतं साधु गीतं गीतार्थं कृत्वा दद्याद् भवान् दिशमनुदिशं वा॥ १३११ ॥ सो निम्मविय ठवितो, अच्छति जइ तेण संह ततो लटुं।
विहारायोपदेशः अह न वि चिट्ठति तहियं, संघाडो तो से दायव्वो ॥ १३१२ ॥
६४८ (A) १. सद्धि तो लट्ठ - वा. मो. पु. जेभा. खंभा. ॥
गाथा
सभकं
For Private and Personal Use Only