________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः | ५८७ (A)
"खमए महुरत्ति" [गा.११३८]अस्य व्याख्यानमाहथूभमहे सड्डि समणी, बोहियहरणं य निवसुयाऽऽतावे। मझेण य अक्कंदे, कयम्मि जुद्धेण मोएत्ति ॥११४४॥ [ब.क.भा. ६२७५]
महुराए नयरीए थूभो देवनिम्मितो। तस्स महिमानिमित्तं सड्डीतो समणीहिं समं निग्गयातो रायपुत्तो तत्थ अदूरे आयावंतो चिढेइ। ताओ सड्डी समणीतो बोहिएहिं गहियातो। तेणं तेणं आणीयातो। ताहिं तं साहुं दुटुं अक्कंदो कतो। ताओ रायपुत्तेण साहुणा जुद्धं दाऊण मोइयातो। ____ अक्षरगमनिका त्वियम्- स्तूपस्य महे महोत्सवे श्राद्धिकाः श्रमणीभिः सह निर्गताः। तासां बोधिकैश्चौरेर्हरणम्। नृपसुतश्च तत्रादूरे आतापयति बोधिकैश्च तास्तस्य मध्येन नीयन्ते। ताभिश्च तं दृष्ट्वा आक्रन्दे कृते स युद्धेन तेभ्यस्ता मोचयति ॥११४४॥ उक्तो मानुषिक उपसर्गः। सम्प्रति तैरश्चमाह
सूत्र १५
गाथा ११४१-११४६
उपसर्गे यतना
५८७ (A)
१. तुला-चैत्यवन्दन सङ्घाचारवृत्तिः पत्र ३८७॥
For Private and Personal Use Only