________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गामेणाऽऽरण्णेण व, अभिभूयं संजयं तु तिरिएणं।
थद्धं पकंपियं वा, रक्खेज अरक्खणे गुरुगा ॥ ११४५ ॥ .व्यवहार
[बृ.क.भा. ६२७६] सूत्रम् द्वितीय ग्रामेण आरण्येन वा तिरश्चा अभिभूतम् आपादिताभिभवं संयतं यदि वा स्तब्ध उद्देशकः
|| तद्भयात् स्तम्भीभूतं प्रकम्पितं वा तद्भयतः प्रकम्पमानशरीरं रक्षेत्। यदि पुनर्न रक्षति ५८७ (B)
| सत्यपि बले ततोऽरक्षणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुका मासाः ॥ ११४५ ॥
सूत्रम्- साहिगरणं भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निजूहित्तए, अगिलाए तस्स करणिजं वेयावडियं जाव रोगायंकातो विप्पमुक्के, ततो || पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया। इति॥ १४॥
११४१-११४६ अथास्य सूत्रस्य कः सम्बन्धः? इति सम्बन्धप्रतिपादनार्थमाह
उपसर्गे अभिभवमाणो समणं, परिग्गहो वा से वारितो कलहो। उवसामेयव्वो ततो, अह कुज्जा दुविहभेयं तु ॥ ११४६ ॥
५८७ (B) श्रमणं साधुमभिभवन् गृहस्थो यदि वा से तस्य गृहस्थस्य परिग्रहः परिजनश्चा- ||
सूत्र १५ गाथा
यतना
For Private and Personal Use Only