________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७५५ (A)
www.kobatirth.org
तामेवाह
सदेस सिस्सीए, सज्झति कुलच्चियाए चरमं तु ।
नवमं गणच्चियाए, संघच्चियाए य मूलं तु ॥ १५९० ॥
सदेशायाः समानदेशोद्भवायाः, तथा शिष्यिण्याः स्वहस्तदीक्षितायाः, सज्झती भगिनी तस्याः । कुलच्चियाए इति समानकुलवर्तिन्याः सेवने चरमं पाराञ्चितं प्रायश्चित्तम्। समानगणवर्तिन्याः सेवने नवमम् अनवस्थाप्यं, समानसङ्घवर्तिन्याः मूलम् ॥ १५९० ॥
सम्प्रति चतुर्थभङ्गभावनामाह
परलिंगेण परम्मि उ, मूलं अहवावि होइ भयणा उ । एएसिं भंगाणं, जयणं वोच्छामि सेवाए ॥ १५९१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
परलिङ्गेन परे परलिङ्गे वर्त्तमानां यदि सेवते तदा मूलम् । अथवा भवत्येतेषां भङ्गानां भजना विकल्पना, क्वचिद्भङ्गे द्वितीयपदेन सेवा कर्तव्या क्वचिन्नेत्यर्थः । तत्र यस्मिन् भङ्गे सेवा कर्तव्या तत्र सेवायां स्त्रीसेवायां यतनां वक्ष्यामि ॥ १५९१ ॥
For Private and Personal Use Only
गाथा १५८७-१५९३ भङ्गेषु
यतना
७५५ (A)