________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५३९ (A)
स्थाने विहरन्ति। तत्र तेषां मध्ये एको गीतार्थोऽन्यतरद् अकृत्यस्थानं प्रतिसेव्य आलोचयेत्, आलोचनानन्तरं परिहारतपोदाने स्थापनीयं प्रागुक्तस्वरूपं स्थापयित्वा अनुपारि हारिकेण तस्य करणीयं वैयावृत्त्यमित्येषः सूत्रार्थः। एनमेव भाष्यकृत् सविशेषमाह
एमेव तइयसुत्ते, जइ एगो बहुगमझे आवजे। आलोयण गीयत्थे, सुद्धं परिहार जह पुव्विं ॥ १०१५॥
एवमेव अनेनैव प्रागुक्तेन प्रकारेण यद्येको बहुषु मध्ये अवतिष्ठमानः प्रायश्चित्तस्थान- | मापद्येत। ततस्तेन तत्क्षणं गीतार्थे गीतार्थस्य पुरत आलोचना दातव्या। तत्र यदि सोऽगीतार्थो भवति तदा शुद्धं तपस्तस्मै दातव्यम्। अथ गीतार्थस्ततः परिहारतपः, तच्च ||
सूत्र २-३-४ यथा स्थापनीयस्थापनापुरस्सरं पूर्वमुक्तं तथाऽत्रापि वक्तव्यम्। इयमत्र भावना- ते बहवः | गाथा साधर्मिका गीतार्था वा भवेयुः गीतार्थमिश्रा वा। तत्र गीतार्थमिश्रेष जघन्येनैको गीतार्थो ||१०१४-२०१६
प्रायश्चित्तभवेत्, उत्कर्षतो द्वि-त्रादिकाः, तत्र यदि सर्वे गीतार्था यदि वा द्वित्रादिका गीतार्थाः प्राप्यन्ते
स्वरूपम् तदा एक: कल्पस्थितः क्रियते, एकोऽनुपारिहारिकः। अथ सर्वे आचार्यव्यतिरेकेणागीतार्थास्ततः शुद्धं तपो देयम्। अथवाचार्य एव प्रायश्चित्तस्थानमापन्नस्ततः सोऽन्यत्र गच्छे
५३९ (A) १. बहुमझे जाति तु एगोजेमा. खंभा. ॥
For Private and Personal Use Only