________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः
६६३ (B)
उक्तो द्वितीयोद्देशकः । सम्प्रति तृतीय आरभ्यते, तत्र चेदमादि सूत्रम्
सूत्रम्-भिक्खू य इच्छेजा गणं धारित्तए भगवं च से अपलिच्छिण्णे एवं से नो | कप्पइ गणं धारित्तए, भगवं च से पलिच्छिन्ने एवं से कप्पइ गणं धारित्तए ॥ १॥ |*
अथास्य सूत्रस्य कः सम्बन्धः ? तत आहतेसिं चिय दोण्हंपि, सीसाऽऽयरियाण पविहरंताणं। इच्छेज गणं वोढुं, जइ सीसो एस संबंधो ॥ १३४० ॥
तयोरेव शिष्याऽऽचार्ययोः कारणवशतो द्वयोरपि केवलयोः प्रविहरतोर्यदि शिष्यो गणं वोढुं धारयितुमिच्छेत् ततः तस्य विधिर्वक्तव्यः, तद्विधिप्रतिपादनार्थमिदं सूत्रमिति। एष पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः ॥१३४० ।।
सूत्र १
गाथा १३४०-१३४५ गणधारणसामाचारी
६६३ (B)
For Private and Personal Use Only