________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६२१ (A)
सेवित्वा ज्ञातोऽहं सर्वजनैरपीति लज्जया कोऽप्यवधावनप्रेक्षी यायात्। एतदर्थप्रतिपादनार्थं छोभकसूत्रानन्तरमस्य सूत्रस्योपन्यासः। अथवाऽयं सम्बन्धः- सच्चाओ व असच्चमिति सत्यं संयमः, स पूर्वसूत्रेष्वभिहितः । सत्याच्चान्यद् असत्यमसंयमः, अवधानप्रेक्षी चाऽसंयम याति, ततोऽसंयमप्रतिपादनार्थमवधावनप्रेक्षिसूत्रम् ॥१२३२ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या
X.
.
गाथा
भिक्षुश्च गणात् गच्छादपक्रम्य अवधावनमसंयमगमनं तदनुप्रेक्षी व्रजेत् गच्छेत् । स . चाऽनवधावित एव असंयमगत एव सन् इच्छेद् द्वितीयमपि वारं तमेव गणमुपसम्पद्य |
सूत्र २५, विहर्तुं, तत्र स्थविराणामयं वक्ष्यमाण एतद्रूपोऽनन्तरमेवोच्यमानस्वरूपो विवादः | समुत्पद्येत- इदं भो आचार्या जानीत, किमयं प्रतिसेवी? किं वा न? इति तत्र स || १२३२-१२३४ प्रष्टव्यः किं प्रतिसेवी? कृतप्रतिसेवनाक:? तत्र यदि स वदेत् प्रतिसेवी, ततः ||
अवधावने
सामाचारी परिहारप्राप्तः प्रायश्चित्तप्राप्तः स्याद् अथ वदेत्– न प्रतिसेवी, तर्हि नो परिहारप्राप्तो | भवति। यत् स प्रमाणं वदति तस्मात् प्रमाणाद् गृहीतव्यः सत्योऽसत्यो वा, अथ |: ६२१ (A) कस्मादेवमाहुः भदन्त! भवन्तः? सूरिराह-सत्यप्रतिज्ञा व्यवहारास्तीर्थकृद्भिर्देशिता इति
For Private and Personal Use Only