________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
:
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६२१ (B)
कृत्वा। एषा सूत्राक्षरगमनिका। सम्प्रति नियुक्तिभाष्यविस्तर:
सो पुण लिंगेण समं, ओहावे मोत्तु लिंगमहवावि। किंपुण लिंगेण समं, ओहावइ इमेहिं कजेहि ॥ १२३३ ॥
स पुनरवधावनानुप्रेक्षी कोऽपि लिङ्गेन सममवधावेत, अथवा कोऽपि मुक्त्वा | लिङ्गम्। तत्र शिष्यः प्राह-किं केन कारणेन पुनर्लिङ्गेन सममवधावति? सूरिराहएतैर्वक्ष्यमाणैः कार्यैः कारणैः "कजंति वा कारणंति वा एगटुं" [ ] इति वचनात्, ॥१२३३॥
तान्येव कारणान्यभिधित्सुराहजति जीविहिंति भज्जाइ जइ वा वि धणं धरइ जइ वोच्छंति । लिंगं मोच्छं संकापविढे वुत्थे व उवहम्मे ॥ १२३४ ॥
यदि भार्यादयो मे जीविष्यन्ति, जीवतो द्रक्ष्यामीति भावः। यदि वा तन्मे पितृ || N/ पितामहोपार्जितं स्वभुजोपार्जितं वा धनं धरति विद्यमानमवतिष्ठते, यदि वा वक्ष्यन्ति मुञ्च |
सूत्र २५,
गाथा १२३२-१२३४
अवधावने सामाचारी
६२१ (B)
For Private and Personal Use Only