________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
सूत्रम्
व्रतं, भुक्ष्व विपुलान् भोगानिति। तदाहं लिङ्गं मोक्ष्यामि, नान्यथा, एवं शङ्कया
व्रजतस्तस्य सङ्घाटको दातव्यः। किं कारणम्? इति चेत्, उच्यते कदाचित्तेन सङ्घाटव्यवहार
केनाऽन्येन वाऽनुशिष्यमाणः प्रतिनिवर्तेतापीतिहेतोः। तथा सङ्घाटके प्रतिनिवृत्ते सति । द्वितीय
किमुत्प्रव्रजामि? किं वा न? इति शङ्काप्रविष्टे रात्रौ व्युषिते उपधिरुपहन्यते। उद्देशकः वाशब्दान्नियमात् मया उत्प्रव्रजितव्यमिति नि:शङ्कितो भूत्वा कथमपि शुभाध्यवसाययोगत: ६२२ (ANI प्रतिनिवर्तमानोऽन्तरा वसति तदाऽप्युपहन्येत तस्योपधिरिति सम्बन्धः ॥१२३४॥
गाथायां यानि अवधावनकारणानि उक्तानि तैर्विनापि वक्ष्यमाणैः कारणैरवधावनं भवेत् तदेव कारणमभिधित्सुराह
गच्छम्मि केइ पुरिसा, सीयंते विसयमोहियमईया।
ओहावंताण गणा, चउव्विहा तेसिमा सोही ॥ १२३५ ॥ गच्छे केचित्पुरुषा विषयमोहितमतिका: रूपादिकविषयविपर्यासितमतयो गणात् | गच्छादवधावन्ति, तेषां तथा गणादवधावतां केनापि समनुशिष्टानाम, अथवा न सुन्दरं वयं
गाथा १२३५-१२३९ अवधावने शोधिः
६२२ (A)
१. एवमाश वा. मो. पु. ॥
For Private and Personal Use Only