________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५९९ (A)
www.kobatirth.org
साम्प्रतमेनामेव गाथां विवरीषुराह -
सारक्खएण जंपसि, जातो अन्नत्थ ते वि आमंति। बहुजविणायम्मि उ, थावच्चसुयादि आहरणं ॥ ११७६ ॥
[बृ.क.भा. ६३०३]
यदि प्रभूतजनविदितो न भवति यथायं तद्देशजात इति तत एवं ब्रूयात् । अहमन्यत्र विदेशे जातः, त्वं तु सादृक्ष्येण विप्रलब्ध एवमसमञ्जसं जल्पसि । एवमुक्ते तेऽपि तत्रत्याः ख्याताः आममेवमेतत् यथायं वदतीति साक्षिणो जायन्ते । अथ तद्देशजाततया प्रभूतजनविदितो वर्तते, ततस्तस्मिन् बहुजनविज्ञाते पूर्वोक्तं न वक्तव्यं किन्तु प्रबोधनाय स्थापत्यापुत्राद्याहरणं कथनीयम् ॥ ११७६॥
विज्जादी सरभेयण, अंतद्धाणं विरेयणं वावि । वरधrय पुस्सभूती, गुलिया सुहुमे य झाणंमि ॥
Acharya Shri Kailassagarsuri Gyanmandir
११७७ ॥
For Private and Personal Use Only
[ बृ.क. भा. ६३०४]
विद्यादयो विद्या - मन्त्र - योगाः प्रयोक्तव्याः, येन तैरभियोजितः सन् मुत्कलयति
***
गाथा
११७४- ११७८ अर्थजात
प्ररूपणा
५९९ (A)