________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः
उष्णे च वातश्रूष्मापहार: ३। तथा किमयं दैविकः देवेन भूतादिना कृत उपद्रवः? उत धातुक्षोभजः? इति ज्ञातुं देवताराधनाय उत्सर्गः कायोत्सर्गः क्रियते। तस्मिंश्च क्रियमाणे | यद आकम्पितया देवतया कथितं तदनसारेण ततः क्रिया कर्त्तव्या। यदि दैविक इति
कथितं तदा प्राशुकैषणीयेनोपचारः, शेषसाधूनां तपोवृद्धिः, तदुपशमनाय मन्त्रादिस्मरणमिति। अथ वातादिना धातुक्षोभः इति कथितं तदा स्निग्ध मधुराद्युपचार इति ४ ॥१०८१॥ सम्प्रति “रक्खंताण य फिडिए" इत्यादि व्याख्यानयति
अंगडे पलाय मग्गणा, अन्नगणावावि जे ण सारक्खे। गुरुगा य जं च जत्तो, तेसिं च निवेयणाकरणं ॥ १०८२ ॥
[बृ.क.भा. ६२१७]
५६६ (A)
गाथा |१०८२-१०८५ क्षिप्तचित्ते
यतना
१. एतद्गाथा १०८२ स्थाने लाडनूसंस्करणे (पृ. १०९ टि. १०) अ प्रतौ एषा गाथोपलभ्यते- 'रक्खंताण य फिडिते, अगवेसणे गुरुगा जो वि अन्नगणे । न वि सारक्खति गुरुगा जं च जो निवेयणं च करे ॥बप्रतौ १०८२ पूर्वं एषा गाथोपलभ्यते- 'उच्चार-विगिंचणया, उट्ठनिवेसण तहा विउस्सग्गा। रक्खंताण य फिडिए, अगवेसणे होंति चउगुरुगा॥ जेभा. खंभा. वाभा. प्रतिषु मध्येऽपि भिन्ना गाथा वर्तते इति पु. प्रे.॥
५६६ (A)
For Private and Personal Use Only