________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
सि
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५८६ (A)
एष एव यत्तस्मिन् दूरस्थितेऽपि तत्प्रभावात् स तथारूप उन्मत्तो जायते। अथ तं विद्याद्यभियोगं दैवं मानुषिकं वा कथं जानन्ति?। सूरिराह- तयोर्देवमनुष्ययोर्मध्ये यस्य नाम गृह्णाति तत्कृतः स विद्याद्यभियोगो ज्ञेयः ॥११४० ॥
साम्प्रतम् ‘अणुसासणा लिहावणे'त्येतद्व्याख्यानयतिअणुसासियम्मि अठिए, विद्देसं देंति तह वि य अठते। जक्खीए कोवीणं, तस्स उ पुरओ लिहावेंति ॥११४१ ॥ [बृ.क.भा. ६२७२]
येन सामान्यत: स्त्रिया पुरुषेण वा विद्याद्यभियोजितं तस्यानुशासना क्रियते। अनुशासितेप्यतिष्ठति प्रतिविद्याप्रयोगतस्तं विविक्षितं साधु प्रति तस्य विद्याद्यभियोक्तुविद्वेषं ददत्युत्पादयन्ति वरवृषभाः, तथापि च तस्मिन्नतिष्ठति यक्ष्याः शुन्याः कौपीनं तस्य पुरतो विद्याप्रयोगतो लेखापयन्ति। येन स तद् दृष्ट्वा तस्या इदं सागारिकमिति जानानो विरज्यते॥ ११४१॥
सम्प्रति प्रतिविद्याप्रयोगे दृढादरताख्यापनार्थमाह
सूत्र १५
गाथा ११४१-११४६
उपसर्गे यतना
५८६ (A)
For Private and Personal Use Only