________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
६९७ (A)
www.kobatirth.org
-
एत्ताहे चेव मग्गीहामो तो बहुयं मोल्लं काहिति ततो जाहे डहिउमाढवेहिति ताहे किणीहामि । एवं चिंतित्ता जाव वणिओ मुल्लस्स कएण घरं गंतुं एति ताव तेण ड्ड गोसीसचंदणखोडी । वणिएण आगंतुं पुच्छितो- 'कहिं तं कट्ठे ?' सो भणइ - 'दड्डे' ति । एवं भणिएण खिंसितो'महाभाग ! फिडितो सि ईसरियत्तणस्स' । एवं जहा सो इंगालदाहओ सो य वाणियओ ईसरियत्तणस्स चुक्को एवं तुमंपि नाणादी डहंतो निव्वाणस्स चुक्किहिसि ॥ १४२६ ॥
एतदेवाह
इंगालदाहखोडी पवेसे दिट्ठा उ वाणिएणं तु ।
मुलं आणयए, इंगालट्ठाए ता दड्ढा || १४२७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इय चंदणरयणनिभा, पमायतिक्खेण परसुणा भेत्तुं । दुविह पडिसेवसिहिणा तिरयणखोडी तुमे दड्ढा ॥ १४२८ ॥ अङ्गारान् दहतीति अङ्गारदाहः, तस्य पार्श्वे गोशीर्षचन्दनखोडी प्रवेशे ग्रामप्रवेशे वणिजा दृष्टा। स च यावन्मूल्यमानयति तावत्तेनाङ्गारदाहकेनाङ्गारार्थं सा खोडिर्दग्धा इत्यक्षरार्थः ।
For Private and Personal Use Only
गाथा
| १४२५-१४२९ गणधारणे
अयोग्याः
६९७ (A)